B 149-7 Śrīmatottaratantra

Manuscript culture infobox

Filmed in: B 149/7
Title: Śrīmatottaratantra
Dimensions: 36.5 x 14 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5150
Remarks:


Reel No. B 149/7

Inventory No. 68848

Title Śrīmatottaratantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size 36.5 x 14 cm

Binding Hole

Folios 13

Lines per Folio 10–11

Foliation figures in the lower right-hand margin under rāma

Place of Deposit NAK

Accession No. 5/5150

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīmahābhairavapādukebho namaḥ ||

saṃvidullāsitā yanā (!) ca dhyanānaṃdasāgarāt ||
svetaskallocitānaṃda……………………….śrīcaṃdra
nānānamyanānāratnavibhūṣite ||

nānādrumalatākīrṇe nānāpakṣigaṇānvitaḥ |
nānānāsamāyuktiṃ (!) vahusvāpadasaṃkule ||

nānādalam ākīrṇe nānāsatitasaṃkule ||
nānāpuṣpalatāyuktakumadotpalaśobhite ||

caṃpakāśokapadmādyapātalāmallikārjune || (fol. 1v1–4)

End

somapatraṃ ṣoḍaśakalāvyūhaparivṛtamaṃdalākārarūpeṇa amṛtadhārā varṣamānanaparipālanāya pitṛyānadevayāna aṣṭaviṃśadevarṇānāṃ puro khagīśādibhirūpa (!) lakṣayet || śeṣavarṇaṃ yugmaṃ parādyā kuḍalīkuṇḍalāḥ kāradvajinī aghopuchaśi |
śīrākṛtihantākārā paṃcāśadvarṇarūpiṇī varṇānutpādayati || ṣaḍvarṇavidhātmakamiśravarṇam upajāyate || (fol. 12v11, 13r1–4)

Colophon

|| iti śrīmattottare śrīkaṃṭhanāthāvatārite caṃdradvīpavinirgate saṃvarttākramasūtranirṇayo nāmaḥ (!) paṭalaḥ ||    || (fol. 13r4–5)

Microfilm Details

Reel No. B 149/7

Date of Filming 03-11-1971

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 00-00-2005