B 149-7 Śrīmatottaratantra
Manuscript culture infobox
Filmed in: B 149/7
Title: Śrīmatottaratantra
Dimensions: 36.5 x 14 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5150
Remarks:
Reel No. B 149/7
Inventory No. 68848
Title Śrīmatottaratantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State
Size 36.5 x 14 cm
Binding Hole
Folios 13
Lines per Folio 10–11
Foliation figures in the lower right-hand margin under rāma
Place of Deposit NAK
Accession No. 5/5150
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīmahābhairavapādukebho namaḥ ||
saṃvidullāsitā yanā (!) ca dhyanānaṃdasāgarāt ||
svetaskallocitānaṃda……………………….śrīcaṃdra
nānānamyanānāratnavibhūṣite ||
nānādrumalatākīrṇe nānāpakṣigaṇānvitaḥ |
nānānāsamāyuktiṃ (!) vahusvāpadasaṃkule ||
nānādalam ākīrṇe nānāsatitasaṃkule ||
nānāpuṣpalatāyuktakumadotpalaśobhite ||
caṃpakāśokapadmādyapātalāmallikārjune || (fol. 1v1–4)
End
somapatraṃ ṣoḍaśakalāvyūhaparivṛtamaṃdalākārarūpeṇa amṛtadhārā varṣamānanaparipālanāya pitṛyānadevayāna aṣṭaviṃśadevarṇānāṃ puro khagīśādibhirūpa (!) lakṣayet || śeṣavarṇaṃ yugmaṃ parādyā kuḍalīkuṇḍalāḥ kāradvajinī aghopuchaśi |
śīrākṛtihantākārā paṃcāśadvarṇarūpiṇī varṇānutpādayati || ṣaḍvarṇavidhātmakamiśravarṇam upajāyate || (fol. 12v11, 13r1–4)
Colophon
|| iti śrīmattottare śrīkaṃṭhanāthāvatārite caṃdradvīpavinirgate saṃvarttākramasūtranirṇayo nāmaḥ (!) paṭalaḥ || || (fol. 13r4–5)
Microfilm Details
Reel No. B 149/7
Date of Filming 03-11-1971
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 00-00-2005